Saturday, October 10, 2009

sri ramaraksha stotram-6

आरामः कल्पवृक्षाणां विरामः सकलापदाम् |
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ||

अन्वयः--
रामः कल्पवृक्षाणां आरामः, सकलापदां विरामः, त्रिलोकाणां अभिरामः| सः नः प्रभुः |

तात्पर्यः--
रामः सकल कल्पवृक्षाणां उद्यानः, सकल आपदां विरामः च, त्रिलोकाणां प्रियः च | सः अस्माकं प्रभुः |

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ |
पुन्डरीकविशालाक्षौ चीरक्रुष्णाजिनाम्बरौ ||

अन्वयः--
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ पुन्डरीक + विशालाक्षौ चीर + क्रुष्णाजिन + अम्बरौ |

तात्पर्यः--
एषः वाक्यः सद्यः असम्पूर्नः अस्ति | कश्चनौ द्वौ जनौ तरुणौ रूपसंपन्नौ, सुकुमारौ, महाबलौ, कमलं इव विशाल नयनौ शोभितौ, पुरातन वस्त्रं क्रुष्णाजिनं च धारयतः | अग्रिम श्लोके पूर्णं भवति वा पश्यामः |

फलमूलाशिनौ दान्तौ तापसु ब्रह्मचारिणौ |
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलाक्ष्मणौ ||

अन्वयः--
फल + मूल + आशिनौ दान्तौ तापसौ ब्रह्मचारिणौ पुत्रौ दशरथस्य एतौ भ्रातरौ रामलाक्ष्मणौ |

तात्पर्यः--
गत वाक्यः अत्र सम्पूर्णं भवति | एतौ दशरथस्य पुत्रौ, भ्रातरौ रामलाक्ष्मणौ फलानि च मूलानि च खादकौ, आत्मनिग्रहवन्तौ (दान्तौ), तापसौ ब्रह्मचारिणौ |

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् |
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ ||

अन्वयः--
रघूत्तमौ सर्वसत्त्वानां शरण्यौ सर्वधनुष्मतां श्रेष्ठौ रक्षः कुलनिहंतारौ नः त्रायेताम |

तात्पर्यः--
रामलक्ष्मणौ [रघूत्तमौ] सर्वे अपि सत्त्वानां शरण्यौ, सर्व-धनुष्मतां श्रेष्ठौ राक्षस कुलस्य निहन्तारौ [स्तः] | ईद्रुशौ एतौ द्वौ नः [अस्मान्] त्रायेताम |

Friday, October 09, 2009

sri ramaraksha stotram-5

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् |
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ||

अन्वयः --
यः एतां रामबलोपेतां (राम+बल+उपेताम्) सुकृती च रक्षां पठेत्, सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् |

तात्परयम् --
एषा रामरक्षा रामबलसहिता, सत्फलदायिका च अस्ति | यः ईदृशा रामरक्षा पठेत् सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् |

पाताळभूतलव्योमचारिणश्छद्मचारिणः |
नद्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ||

अन्वयः --
यः रामनामभिः रक्षितं, तेन पाताळचारिभिः भूतलचारिभिः व्योमचारिभिः च, द्रष्टुम् अपि न शक्यम् |

तात्परयम् --
यः रामरक्षा पठेत्, तस्मै कः अपि हानिः कर्तुम् न शक्यम् |

रामेति रामभद्रेति रामचंद्रेति वा समरन् |
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ||

अन्वयतात्पर्यौ --
यः रामः अथवा रामभद्रः अथवा रामचंद्रः इति स्मरेत् , सः नरः पापैः न लिप्यते, अपि तस्मै भुक्तिं मुक्तिं च लभेते |

जगज्जैत्रैकमंत्रेण रामनाम्नाभिराक्षितम्
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ||

अन्वयः --
जगतः + जेतृ + एक + मन्त्रेण रामनाम्ना + अभिरक्षितम् यः कंठे धारयेत्, तस्य करस्थाः सर्वे अपि सिद्धयः |

चिन्तनम् --
रामनामम् एक [मात्र] जगतः जेतृ मन्त्रः | एषा रामरक्षा ताद्रुशेन रामनाम्ना अभिरक्षितम् | यः ईदृशाम् रामरक्षां कंठे धारयेत्, तस्य करः सर्वे अपि सिद्धयः स्थाः |

वज्रपञ्जरनमेदं यो रामकवचं स्मरेत् |
अव्याहताज्ञः सर्वत्र लभते जयमङ्गळम् ||

अन्वयः --
यः इदं वज्रपञ्जर नाम (धारक) रामकवचं स्मरेत्, अवव्याहत + आज्ञः जयः मङ्गळम् लभते |

तात्पर्यः--
एतस्य रामकवचस्य "वज्रपञ्जर" इति नामः अस्ति | यः ईदृशं रामकवचं स्मरेत्, तस्य आज्ञः सर्वत्र अवव्याहतः [अप्रतिबंधः] भवति, तस्मै मङ्गळकारक जयः लभते |

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः |
तथा लिखितावान् प्रातः प्रबुद्धो बुधकौशिकः ||

अन्वयतात्पर्यौ --
स्वप्ने इमां रामरक्षां हरः [शिवः] यथा आदिष्टवान्, प्रबुद्धः बुधकौशिकः प्रातः तथा लिखितावान् |

Wednesday, October 07, 2009

sri ramaraksha stotram-4

अथ रक्षा-पाठः |

शिरोमे राघवः पातु भालं दशरथात्मजः ||

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती |
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ||

जिव्हां विद्यानिधिः पातु कंठं भरतवन्दितः |
स्कन्धौ दिव्यायुधःपातु भुजौ भग्नेशकार्मुकः ||

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् |
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ||

सुग्रीवेशः कटी पातु सक्‍थिनी हनुमत्प्रभुः।
ऊरू रघूत्तमः पातु रक्शःकुलविनाशकृत्‌ ||

जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः |
पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः ||

इति रक्षा-पाठः |

अन्वयतात्पर्यौ --
१) मम शिरः राघवः रक्षतु |
२) मम भालं दशरथात्मजः (दशरथस्य पुत्रः) रक्षतु |
३) मम दृशौ (नेत्रौ) कौसल्येयः रक्षतु |
४) मम श्रुती (क्रर्णौ, श्रुती-शक्तिः) विश्वामित्रप्रियः रक्षतु |
५) मम घ्राणम् (नासिका, घ्राण-शक्तिः) मखत्राता (मखस्य त्राता= यज्ञस्य रक्षकः) रक्षतु |
६) मम मुखम् सौमित्रिवत्सलः (लक्ष्मणस्य प्रियः) रक्षतु |
७) मम जिव्हाम् विद्यानिधिः रक्षतु |
८) मम कण्ठम् भरतवन्दितः (भरतेन वन्दितः) रक्षतु |
९) मम स्कधौ दिव्यायुधः रक्षतु |
१०) मम भुजौ भग्नेशकार्मुकः रक्षतु |
११) मम करौ सीतापतिः रक्षतु |
१२) मम ह्रुदयम् जामादाग्न्यजित् (जामादाग्निम् जितः) रक्षतु |
१३) मम माध्यम् खरध्वंसी (खरं ध्वंसम् कृतः) रक्षतु |
१४) मम नाभिम् जाम्बवदाश्रयः (जाम्बवत् + आश्रयः) रक्षतु |
१५) मम कटी सुग्रीवेशः (सुग्रीव + ईशः) रक्षतु |
१६) मम सक्थिनी हनुमत्प्रभुः (हनुमत् + प्रभुः) रक्षतु |
१७) मम ऊरू रघूत्तमः (राधुनाम् उत्तमः) च रक्षःकुलविनाशकृत् (राक्षस कुलस्य विनाशकः) च रक्षतु |
१८) मम जानुनी सेतुकृत् (सेतोः निर्माता) रक्षतु |
१९) मम जंघे दशमुखान्तकः (रावणस्य अन्तकः) रक्षतु |
२०) मम पादौ बिभीषणश्रीदः (विभीषणम श्रीम दत्तः) रक्षतु |
२१) मम वपुः (शरीरः) अखिलम् (सर्वम्) अपि रामः रक्षतु |

Tuesday, October 06, 2009

sri ramaraksha stotram-3

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् |
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ||

अन्वयः --
नीलोत्पलश्यामम् , रामम् , राजीवलोचनम् , जानकीलक्ष्मणोपेतम् , जटामुकुटमण्डितम् ध्यात्वा (ध्यानम् कृत्वा) ...

प्रतिपदार्थः --
नीलोत्पलश्यामम् -- यः नील वर्णे स्थित उत्पलम् (कमलम्) इव श्यामः अस्ति तम्
राजीवलोचनम् -- यः राजीवः (रक्त वर्णे स्थित कमलम्) इव नेत्र-समन्वितः तम्
जानकीलक्ष्मणोपेतम् -- यः जानिकीलक्ष्मणौ च उपेतः तम्
जटामुकुटमण्डितम् -- यः मुकुटः इव जटेन अलाकृतः तम्

चिन्तनम् --
एषः श्लोकः असम्पूर्नवाक्यः | नीलोत्पलश्यामम् ,राजीवलोचनम्, इत्यादि सर्वे अपि "रामम्" शब्दस्य विशेषणाः |
अत्र "कीदृशं रामम् ध्यानम् कर्तव्यम् | " इत्यस्य प्रश्नस्य उत्तरम् अस्ति परन्तु "रामम् ध्यात्वा किम कर्तव्यम् ?" इत्यस्य प्रश्नस्य उत्तरम् नास्ति |

तस्य प्रश्नश्य उत्तरम् अग्रिम श्लोके विद्यते वा इति पश्यामः -

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् |
स्वलीलयाजगत्रातुं आविर्भूतमजं विभुम् ||

अन्वयः --
सासितूणधनुर्बाणपाणिम्, नक्तंचरान्तकम् ,स्वलीलया + जगत्रातुम् + आविर्भूतम्, अजम्, विभुम्

प्रतिपदार्थः --
सासितूणधनुर्बाणपाणिम् -- यम् तूणे असि धृतम् तम्, यम् हस्ते (पाणौ) बाणः धृतम् तम्
नक्तंचरान्तकम् -- यम् राक्षसाणाम् अंतकम् तम्
स्वलीलया + जगत्रातुम् + आविर्भूतम् -- यम् स्वलीलया जगतम् रक्षितुम् (त्रातुम्) आविर्भूतम् तम्
अजम् -- यम् न जन्मितम् तम्
विभुम् -- अपरिमितम्, शासकम्

चिन्तनम् --
एतस्मिन् श्लोके अपि, सर्वे: पदाः विशेषणाः, अपि च क्रिया पदः नास्ति |

रामरक्षाम् पठेत् प्राज्ञः पापघ्नीम् सर्वकामदाम् |
शिरोमे राघवः पातु भालम् दशरथात्मजः ||

अन्वयः --
पापघ्नीम् सर्वकामदाम् रामरक्षाम् प्राज्ञः पठेत् | मम शिरः राघवः पातु, मम भालम् दशरथात्मजः |

प्रतिपदार्थः --
पापघ्नीम् -- या पापम् हरति तम्
सर्वकामदाम् -- या सर्व कामान् ददाति तम्
रामरक्षाम् -- अस्य रामरक्षा स्तोत्र
प्राज्ञः -- पण्डितः
राघवः -- रघोः वंशे जन्मितः
दशरथात्मजः -- दशरथस्य आत्मजः
पातु -- रक्षतु
पठेत् -- पठितव्यम् (प्रायः)

चिन्तनम् --
एतस्मिन् श्लोके पूर्व पृष्ट प्रश्नस्य उत्तरम् अस्ति | अतः पूर्ण तातपर्यम् एवम् भवति --

तातपर्यम् --
रामम् ध्यात्वा रामरक्षाम् पठेत् | सः रामः कीदृशः अस्ति ? सः रामः नीलोत्पलाश्यामः, राजीवलोचनः, जानकीलक्ष्मणोपेतः, जटामुकुटमण्डितः सासितूणधनुर्बाणः, नक्तंचरान्तकः ,स्वलीलयाजगत्रातुमाविर्भूतः, अजः, विभुः अस्ति | सा रामरक्षा कीदृशा अस्ति ? सा रामरक्षा पापघ्नी सर्वकामदा अस्ति |

ततः परम् रक्षा 'भागः' आरभते --
१) मम शिरः राघवः पातु |
२) मम भालम् दशरथात्मजः पातु |

अत्र पातु इत्युक्ते रक्षतु इति|

Monday, October 05, 2009

sri ramaraksha stotram-2

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् |
एकैकमक्षरं पुंसां महापातकनाशनम् ||

अन्वयः --
रघुनाथस्य (रघुनाथः = राघवाणाम् नाथः, अर्थात् रामः) चरितम् शतकोटि श्लोकेषु प्रविस्तरम् अस्ति |
तस्य (रघुनाथस्य चरितस्य) एकम् एकम् (एक + एकम् = एकैकम्) अक्षरम्, पुंसाम् (अर्थात् मनुष्याणाम्) महा पातकम् (अर्थात् पापम्) नाशनम् करोति |

तात्पर्यम् --
The story of raghunAtha (rAma) has been detailed in over a hundred crore verses. Every single letter of those (hundred crore) verses destroyes [even] the great sins of humans.

Sunday, October 04, 2009

sri ramaraksha stotram-1


गणेशाय नमस्तुभ्यम् हेरम्बायैकदन्तिने |
स्वानन्दवासिने नित्यं ब्रह्मणस्पतये नमः ||

नमस्ते शारदे देवी काश्मीरपुर वासिनी |
त्वामहं प्रार्थये नित्यं विद्यादानन्च देहिमे ||

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः |
गुरुस्साक्षात्परब्रह्म तस्मैश्रीगुरवे नमः ||

नमो नमः |

From now on, as the time permits, as part of my own samskrta sva-shiksha, I shall start posting one shloka from srI rAmarakshA at a time. The learned can correct me as I can, and mostly will, go wrong at times.

References:
1) Sanskrit Dictionary for Spoken Sanskrit
2) Ramaraksha Stotra with meanings

||जय श्री राम ||

अस्य श्री रामरक्षा-स्तोत्र-मंत्रस्य | --of this mantra called "SrI rAma rakshA stOtra",
बुधकौशिक ऋषिः | --budhakaushika is the Rshi (seer)
श्री सीतारामाचंद्रः-देवता | --SrI sItArAmachandra is the dEvatA (deity)
अनुष्ठुप् छन्दः | --anuShThup is the chhanda (meter)
सीता शक्तिः | --sItA is the shakti (power)
श्रीमद्हनुमान कीलकम् | --SrImad hanumAn is the kIlakam (the key)
श्री रामचंद्र प्रीत्यर्थे जपे विनियोगः | --For [obtaining] (arthe) the love(prIti) of SrI rAmachandra, japa (recitation) is the viniyOga (application or usage).

|| अथ ध्यानम् ||
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धापद्मासनस्थम् |
पीतंवासोवसानं नवकमलदळस्पर्धिनेत्रं प्रसन्नम् |
वामान्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभम् |
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ||
|| इति ध्यानम् ||

The the first step in understanding any shlOka is identifying the kriyA shabda (the verb). Here, there is only one kriya shabda-- " ध्यायेत्" (dhyaayet=let us meditate on).

So the question now is:
कम् ध्यायेत् ? --Who is it that we should meditate on?

The answer is found in the very last word of the verse-- रामचन्द्रम् . That is,
रामचन्द्रम् ध्यायेत् |
i.e., Let us meditate on rAmachandra.

Now, the next step is to ask the question:
कीदृशम् रामचन्द्रम् ध्यायेत् ? -- What sort of rAmachandra is he, that we should meditate on?

The answer is found in the rest of the shloka. So we proceed to write the anvaya-vaakya, then write prati-pada-artha (word-to-word meaning) and then write the tAtparya.

अन्वयः --
आजानुबाहुम्, धृतशरधनुषम्, बद्धापद्मासनस्थम्, पीतंवासोवसानम्, नवकमलदळस्पर्धिनेत्रम्, प्रसन्नम्, वामान्कारूढसीतामुखकमलमिलल्लोचनम्, नीरदाभम्, नानालङ्कारदीप्तम् , उरुजटा दधतम्, मण्डनम् रामचन्द्रम् ध्यायेत् |

प्रतिपदार्थः --
ध्यायेत् -- one should meditate
जानुबाहुम् --on one who has arms (baahu) downto his knees (jaanu),
धृतशरधनुषम्--on one who is seen holding (dhruta) arrow (Sara) and bow (dhanusha),
बद्धापद्मासनस्थम्--on one who is present (stha) in bound-lotus (baddha-padmAsana) yogic porture,
पीतंवासोवसानम्--on one who has worn (vasAnam) yellow-coloured (pItam) dress (vAsah),
नवकमलदळस्पर्धिनेत्रम्--on one whose eyes (netra) competes (spardhi) with newly blossomed (nava) lotus (kamala) petal (daLa),
प्रसन्नम्--on one who always has a pleasant disposition,
वामान्कारूढसीतामुखकमलमिलल्लोचनम्--on one whose eyes(lochanau) are seen meeting (milah) the lotus that is the face of sItA (contrast this with saying 'kamalamukha' which means face that is like a lotus. In this verse, vishEshaNa-uttarapada karmadhAraya is used)who is seen perched (ArUDha) on [his] left (vAma) lap (anka),
नीरदाभम्--on one who is like a rain-bearing (nIra-da-- that which gives water) cloud (abha), i.e., of dark-complexion,
नानालङ्कारदीप्तम् --on who is resplendant (dIptam) due to various (nAnA) adornments (alankAra),
उरुजटा दधतम्--on who has (dadhAtam) hair (jaTA) till his thighs (uru),
मण्डनम्--on who is [elaborately] adorned,
रामचन्द्रम्--on rAmachandra.

तात्परयम् --
one should meditate on rAmachandra who has arms down to his knees, who is seen holding arrow and bow, who is present in bound-lotus yogic porture, who has worn yellow-coloured dress, whose eyes competes with newly blossomed lotus petal, who always has a pleasant disposition, whose eyes are seen meeting the lotus that is the face of sItA who is seen perched on his left lap, who is of dark-complexion, who is resplendant due to various adornments, who has hair till his thighs, who is elaborately adorned.

Tuesday, June 09, 2009

How Big?

How big is the universe?

Modern science cannot possibly answer that question because then, it has to explain what lies beyond whatever size it theorizes the universe to be of, and of course, then we would find ourselves in complicated unending discussions on how to define universe, and what is NOT universe and how science is an unending process of discovery.

The only other possible direction in which I believe can give a definite answer is of course, what follows from Advaita-- "There is no universe."

Now, one would think science would immediately have a problem with such a seemingly preposterous proposition. But scientists are actually saying something very close.