Saturday, October 10, 2009

sri ramaraksha stotram-6

आरामः कल्पवृक्षाणां विरामः सकलापदाम् |
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ||

अन्वयः--
रामः कल्पवृक्षाणां आरामः, सकलापदां विरामः, त्रिलोकाणां अभिरामः| सः नः प्रभुः |

तात्पर्यः--
रामः सकल कल्पवृक्षाणां उद्यानः, सकल आपदां विरामः च, त्रिलोकाणां प्रियः च | सः अस्माकं प्रभुः |

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ |
पुन्डरीकविशालाक्षौ चीरक्रुष्णाजिनाम्बरौ ||

अन्वयः--
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ पुन्डरीक + विशालाक्षौ चीर + क्रुष्णाजिन + अम्बरौ |

तात्पर्यः--
एषः वाक्यः सद्यः असम्पूर्नः अस्ति | कश्चनौ द्वौ जनौ तरुणौ रूपसंपन्नौ, सुकुमारौ, महाबलौ, कमलं इव विशाल नयनौ शोभितौ, पुरातन वस्त्रं क्रुष्णाजिनं च धारयतः | अग्रिम श्लोके पूर्णं भवति वा पश्यामः |

फलमूलाशिनौ दान्तौ तापसु ब्रह्मचारिणौ |
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलाक्ष्मणौ ||

अन्वयः--
फल + मूल + आशिनौ दान्तौ तापसौ ब्रह्मचारिणौ पुत्रौ दशरथस्य एतौ भ्रातरौ रामलाक्ष्मणौ |

तात्पर्यः--
गत वाक्यः अत्र सम्पूर्णं भवति | एतौ दशरथस्य पुत्रौ, भ्रातरौ रामलाक्ष्मणौ फलानि च मूलानि च खादकौ, आत्मनिग्रहवन्तौ (दान्तौ), तापसौ ब्रह्मचारिणौ |

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् |
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ ||

अन्वयः--
रघूत्तमौ सर्वसत्त्वानां शरण्यौ सर्वधनुष्मतां श्रेष्ठौ रक्षः कुलनिहंतारौ नः त्रायेताम |

तात्पर्यः--
रामलक्ष्मणौ [रघूत्तमौ] सर्वे अपि सत्त्वानां शरण्यौ, सर्व-धनुष्मतां श्रेष्ठौ राक्षस कुलस्य निहन्तारौ [स्तः] | ईद्रुशौ एतौ द्वौ नः [अस्मान्] त्रायेताम |

Friday, October 09, 2009

sri ramaraksha stotram-5

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् |
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ||

अन्वयः --
यः एतां रामबलोपेतां (राम+बल+उपेताम्) सुकृती च रक्षां पठेत्, सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् |

तात्परयम् --
एषा रामरक्षा रामबलसहिता, सत्फलदायिका च अस्ति | यः ईदृशा रामरक्षा पठेत् सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् |

पाताळभूतलव्योमचारिणश्छद्मचारिणः |
नद्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ||

अन्वयः --
यः रामनामभिः रक्षितं, तेन पाताळचारिभिः भूतलचारिभिः व्योमचारिभिः च, द्रष्टुम् अपि न शक्यम् |

तात्परयम् --
यः रामरक्षा पठेत्, तस्मै कः अपि हानिः कर्तुम् न शक्यम् |

रामेति रामभद्रेति रामचंद्रेति वा समरन् |
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ||

अन्वयतात्पर्यौ --
यः रामः अथवा रामभद्रः अथवा रामचंद्रः इति स्मरेत् , सः नरः पापैः न लिप्यते, अपि तस्मै भुक्तिं मुक्तिं च लभेते |

जगज्जैत्रैकमंत्रेण रामनाम्नाभिराक्षितम्
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ||

अन्वयः --
जगतः + जेतृ + एक + मन्त्रेण रामनाम्ना + अभिरक्षितम् यः कंठे धारयेत्, तस्य करस्थाः सर्वे अपि सिद्धयः |

चिन्तनम् --
रामनामम् एक [मात्र] जगतः जेतृ मन्त्रः | एषा रामरक्षा ताद्रुशेन रामनाम्ना अभिरक्षितम् | यः ईदृशाम् रामरक्षां कंठे धारयेत्, तस्य करः सर्वे अपि सिद्धयः स्थाः |

वज्रपञ्जरनमेदं यो रामकवचं स्मरेत् |
अव्याहताज्ञः सर्वत्र लभते जयमङ्गळम् ||

अन्वयः --
यः इदं वज्रपञ्जर नाम (धारक) रामकवचं स्मरेत्, अवव्याहत + आज्ञः जयः मङ्गळम् लभते |

तात्पर्यः--
एतस्य रामकवचस्य "वज्रपञ्जर" इति नामः अस्ति | यः ईदृशं रामकवचं स्मरेत्, तस्य आज्ञः सर्वत्र अवव्याहतः [अप्रतिबंधः] भवति, तस्मै मङ्गळकारक जयः लभते |

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः |
तथा लिखितावान् प्रातः प्रबुद्धो बुधकौशिकः ||

अन्वयतात्पर्यौ --
स्वप्ने इमां रामरक्षां हरः [शिवः] यथा आदिष्टवान्, प्रबुद्धः बुधकौशिकः प्रातः तथा लिखितावान् |

Wednesday, October 07, 2009

sri ramaraksha stotram-4

अथ रक्षा-पाठः |

शिरोमे राघवः पातु भालं दशरथात्मजः ||

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती |
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ||

जिव्हां विद्यानिधिः पातु कंठं भरतवन्दितः |
स्कन्धौ दिव्यायुधःपातु भुजौ भग्नेशकार्मुकः ||

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् |
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ||

सुग्रीवेशः कटी पातु सक्‍थिनी हनुमत्प्रभुः।
ऊरू रघूत्तमः पातु रक्शःकुलविनाशकृत्‌ ||

जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः |
पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः ||

इति रक्षा-पाठः |

अन्वयतात्पर्यौ --
१) मम शिरः राघवः रक्षतु |
२) मम भालं दशरथात्मजः (दशरथस्य पुत्रः) रक्षतु |
३) मम दृशौ (नेत्रौ) कौसल्येयः रक्षतु |
४) मम श्रुती (क्रर्णौ, श्रुती-शक्तिः) विश्वामित्रप्रियः रक्षतु |
५) मम घ्राणम् (नासिका, घ्राण-शक्तिः) मखत्राता (मखस्य त्राता= यज्ञस्य रक्षकः) रक्षतु |
६) मम मुखम् सौमित्रिवत्सलः (लक्ष्मणस्य प्रियः) रक्षतु |
७) मम जिव्हाम् विद्यानिधिः रक्षतु |
८) मम कण्ठम् भरतवन्दितः (भरतेन वन्दितः) रक्षतु |
९) मम स्कधौ दिव्यायुधः रक्षतु |
१०) मम भुजौ भग्नेशकार्मुकः रक्षतु |
११) मम करौ सीतापतिः रक्षतु |
१२) मम ह्रुदयम् जामादाग्न्यजित् (जामादाग्निम् जितः) रक्षतु |
१३) मम माध्यम् खरध्वंसी (खरं ध्वंसम् कृतः) रक्षतु |
१४) मम नाभिम् जाम्बवदाश्रयः (जाम्बवत् + आश्रयः) रक्षतु |
१५) मम कटी सुग्रीवेशः (सुग्रीव + ईशः) रक्षतु |
१६) मम सक्थिनी हनुमत्प्रभुः (हनुमत् + प्रभुः) रक्षतु |
१७) मम ऊरू रघूत्तमः (राधुनाम् उत्तमः) च रक्षःकुलविनाशकृत् (राक्षस कुलस्य विनाशकः) च रक्षतु |
१८) मम जानुनी सेतुकृत् (सेतोः निर्माता) रक्षतु |
१९) मम जंघे दशमुखान्तकः (रावणस्य अन्तकः) रक्षतु |
२०) मम पादौ बिभीषणश्रीदः (विभीषणम श्रीम दत्तः) रक्षतु |
२१) मम वपुः (शरीरः) अखिलम् (सर्वम्) अपि रामः रक्षतु |

Tuesday, October 06, 2009

sri ramaraksha stotram-3

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् |
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ||

अन्वयः --
नीलोत्पलश्यामम् , रामम् , राजीवलोचनम् , जानकीलक्ष्मणोपेतम् , जटामुकुटमण्डितम् ध्यात्वा (ध्यानम् कृत्वा) ...

प्रतिपदार्थः --
नीलोत्पलश्यामम् -- यः नील वर्णे स्थित उत्पलम् (कमलम्) इव श्यामः अस्ति तम्
राजीवलोचनम् -- यः राजीवः (रक्त वर्णे स्थित कमलम्) इव नेत्र-समन्वितः तम्
जानकीलक्ष्मणोपेतम् -- यः जानिकीलक्ष्मणौ च उपेतः तम्
जटामुकुटमण्डितम् -- यः मुकुटः इव जटेन अलाकृतः तम्

चिन्तनम् --
एषः श्लोकः असम्पूर्नवाक्यः | नीलोत्पलश्यामम् ,राजीवलोचनम्, इत्यादि सर्वे अपि "रामम्" शब्दस्य विशेषणाः |
अत्र "कीदृशं रामम् ध्यानम् कर्तव्यम् | " इत्यस्य प्रश्नस्य उत्तरम् अस्ति परन्तु "रामम् ध्यात्वा किम कर्तव्यम् ?" इत्यस्य प्रश्नस्य उत्तरम् नास्ति |

तस्य प्रश्नश्य उत्तरम् अग्रिम श्लोके विद्यते वा इति पश्यामः -

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् |
स्वलीलयाजगत्रातुं आविर्भूतमजं विभुम् ||

अन्वयः --
सासितूणधनुर्बाणपाणिम्, नक्तंचरान्तकम् ,स्वलीलया + जगत्रातुम् + आविर्भूतम्, अजम्, विभुम्

प्रतिपदार्थः --
सासितूणधनुर्बाणपाणिम् -- यम् तूणे असि धृतम् तम्, यम् हस्ते (पाणौ) बाणः धृतम् तम्
नक्तंचरान्तकम् -- यम् राक्षसाणाम् अंतकम् तम्
स्वलीलया + जगत्रातुम् + आविर्भूतम् -- यम् स्वलीलया जगतम् रक्षितुम् (त्रातुम्) आविर्भूतम् तम्
अजम् -- यम् न जन्मितम् तम्
विभुम् -- अपरिमितम्, शासकम्

चिन्तनम् --
एतस्मिन् श्लोके अपि, सर्वे: पदाः विशेषणाः, अपि च क्रिया पदः नास्ति |

रामरक्षाम् पठेत् प्राज्ञः पापघ्नीम् सर्वकामदाम् |
शिरोमे राघवः पातु भालम् दशरथात्मजः ||

अन्वयः --
पापघ्नीम् सर्वकामदाम् रामरक्षाम् प्राज्ञः पठेत् | मम शिरः राघवः पातु, मम भालम् दशरथात्मजः |

प्रतिपदार्थः --
पापघ्नीम् -- या पापम् हरति तम्
सर्वकामदाम् -- या सर्व कामान् ददाति तम्
रामरक्षाम् -- अस्य रामरक्षा स्तोत्र
प्राज्ञः -- पण्डितः
राघवः -- रघोः वंशे जन्मितः
दशरथात्मजः -- दशरथस्य आत्मजः
पातु -- रक्षतु
पठेत् -- पठितव्यम् (प्रायः)

चिन्तनम् --
एतस्मिन् श्लोके पूर्व पृष्ट प्रश्नस्य उत्तरम् अस्ति | अतः पूर्ण तातपर्यम् एवम् भवति --

तातपर्यम् --
रामम् ध्यात्वा रामरक्षाम् पठेत् | सः रामः कीदृशः अस्ति ? सः रामः नीलोत्पलाश्यामः, राजीवलोचनः, जानकीलक्ष्मणोपेतः, जटामुकुटमण्डितः सासितूणधनुर्बाणः, नक्तंचरान्तकः ,स्वलीलयाजगत्रातुमाविर्भूतः, अजः, विभुः अस्ति | सा रामरक्षा कीदृशा अस्ति ? सा रामरक्षा पापघ्नी सर्वकामदा अस्ति |

ततः परम् रक्षा 'भागः' आरभते --
१) मम शिरः राघवः पातु |
२) मम भालम् दशरथात्मजः पातु |

अत्र पातु इत्युक्ते रक्षतु इति|

Monday, October 05, 2009

sri ramaraksha stotram-2

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् |
एकैकमक्षरं पुंसां महापातकनाशनम् ||

अन्वयः --
रघुनाथस्य (रघुनाथः = राघवाणाम् नाथः, अर्थात् रामः) चरितम् शतकोटि श्लोकेषु प्रविस्तरम् अस्ति |
तस्य (रघुनाथस्य चरितस्य) एकम् एकम् (एक + एकम् = एकैकम्) अक्षरम्, पुंसाम् (अर्थात् मनुष्याणाम्) महा पातकम् (अर्थात् पापम्) नाशनम् करोति |

तात्पर्यम् --
The story of raghunAtha (rAma) has been detailed in over a hundred crore verses. Every single letter of those (hundred crore) verses destroyes [even] the great sins of humans.

Sunday, October 04, 2009

sri ramaraksha stotram-1


गणेशाय नमस्तुभ्यम् हेरम्बायैकदन्तिने |
स्वानन्दवासिने नित्यं ब्रह्मणस्पतये नमः ||

नमस्ते शारदे देवी काश्मीरपुर वासिनी |
त्वामहं प्रार्थये नित्यं विद्यादानन्च देहिमे ||

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः |
गुरुस्साक्षात्परब्रह्म तस्मैश्रीगुरवे नमः ||

नमो नमः |

From now on, as the time permits, as part of my own samskrta sva-shiksha, I shall start posting one shloka from srI rAmarakshA at a time. The learned can correct me as I can, and mostly will, go wrong at times.

References:
1) Sanskrit Dictionary for Spoken Sanskrit
2) Ramaraksha Stotra with meanings

||जय श्री राम ||

अस्य श्री रामरक्षा-स्तोत्र-मंत्रस्य | --of this mantra called "SrI rAma rakshA stOtra",
बुधकौशिक ऋषिः | --budhakaushika is the Rshi (seer)
श्री सीतारामाचंद्रः-देवता | --SrI sItArAmachandra is the dEvatA (deity)
अनुष्ठुप् छन्दः | --anuShThup is the chhanda (meter)
सीता शक्तिः | --sItA is the shakti (power)
श्रीमद्हनुमान कीलकम् | --SrImad hanumAn is the kIlakam (the key)
श्री रामचंद्र प्रीत्यर्थे जपे विनियोगः | --For [obtaining] (arthe) the love(prIti) of SrI rAmachandra, japa (recitation) is the viniyOga (application or usage).

|| अथ ध्यानम् ||
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धापद्मासनस्थम् |
पीतंवासोवसानं नवकमलदळस्पर्धिनेत्रं प्रसन्नम् |
वामान्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभम् |
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ||
|| इति ध्यानम् ||

The the first step in understanding any shlOka is identifying the kriyA shabda (the verb). Here, there is only one kriya shabda-- " ध्यायेत्" (dhyaayet=let us meditate on).

So the question now is:
कम् ध्यायेत् ? --Who is it that we should meditate on?

The answer is found in the very last word of the verse-- रामचन्द्रम् . That is,
रामचन्द्रम् ध्यायेत् |
i.e., Let us meditate on rAmachandra.

Now, the next step is to ask the question:
कीदृशम् रामचन्द्रम् ध्यायेत् ? -- What sort of rAmachandra is he, that we should meditate on?

The answer is found in the rest of the shloka. So we proceed to write the anvaya-vaakya, then write prati-pada-artha (word-to-word meaning) and then write the tAtparya.

अन्वयः --
आजानुबाहुम्, धृतशरधनुषम्, बद्धापद्मासनस्थम्, पीतंवासोवसानम्, नवकमलदळस्पर्धिनेत्रम्, प्रसन्नम्, वामान्कारूढसीतामुखकमलमिलल्लोचनम्, नीरदाभम्, नानालङ्कारदीप्तम् , उरुजटा दधतम्, मण्डनम् रामचन्द्रम् ध्यायेत् |

प्रतिपदार्थः --
ध्यायेत् -- one should meditate
जानुबाहुम् --on one who has arms (baahu) downto his knees (jaanu),
धृतशरधनुषम्--on one who is seen holding (dhruta) arrow (Sara) and bow (dhanusha),
बद्धापद्मासनस्थम्--on one who is present (stha) in bound-lotus (baddha-padmAsana) yogic porture,
पीतंवासोवसानम्--on one who has worn (vasAnam) yellow-coloured (pItam) dress (vAsah),
नवकमलदळस्पर्धिनेत्रम्--on one whose eyes (netra) competes (spardhi) with newly blossomed (nava) lotus (kamala) petal (daLa),
प्रसन्नम्--on one who always has a pleasant disposition,
वामान्कारूढसीतामुखकमलमिलल्लोचनम्--on one whose eyes(lochanau) are seen meeting (milah) the lotus that is the face of sItA (contrast this with saying 'kamalamukha' which means face that is like a lotus. In this verse, vishEshaNa-uttarapada karmadhAraya is used)who is seen perched (ArUDha) on [his] left (vAma) lap (anka),
नीरदाभम्--on one who is like a rain-bearing (nIra-da-- that which gives water) cloud (abha), i.e., of dark-complexion,
नानालङ्कारदीप्तम् --on who is resplendant (dIptam) due to various (nAnA) adornments (alankAra),
उरुजटा दधतम्--on who has (dadhAtam) hair (jaTA) till his thighs (uru),
मण्डनम्--on who is [elaborately] adorned,
रामचन्द्रम्--on rAmachandra.

तात्परयम् --
one should meditate on rAmachandra who has arms down to his knees, who is seen holding arrow and bow, who is present in bound-lotus yogic porture, who has worn yellow-coloured dress, whose eyes competes with newly blossomed lotus petal, who always has a pleasant disposition, whose eyes are seen meeting the lotus that is the face of sItA who is seen perched on his left lap, who is of dark-complexion, who is resplendant due to various adornments, who has hair till his thighs, who is elaborately adorned.